Declension table of aśuśrūṣu

Deva

FeminineSingularDualPlural
Nominativeaśuśrūṣuḥ aśuśrūṣū aśuśrūṣavaḥ
Vocativeaśuśrūṣo aśuśrūṣū aśuśrūṣavaḥ
Accusativeaśuśrūṣum aśuśrūṣū aśuśrūṣūḥ
Instrumentalaśuśrūṣvā aśuśrūṣubhyām aśuśrūṣubhiḥ
Dativeaśuśrūṣvai aśuśrūṣave aśuśrūṣubhyām aśuśrūṣubhyaḥ
Ablativeaśuśrūṣvāḥ aśuśrūṣoḥ aśuśrūṣubhyām aśuśrūṣubhyaḥ
Genitiveaśuśrūṣvāḥ aśuśrūṣoḥ aśuśrūṣvoḥ aśuśrūṣūṇām
Locativeaśuśrūṣvām aśuśrūṣau aśuśrūṣvoḥ aśuśrūṣuṣu

Compound aśuśrūṣu -

Adverb -aśuśrūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria