Declension table of aśuśrūṣā

Deva

FeminineSingularDualPlural
Nominativeaśuśrūṣā aśuśrūṣe aśuśrūṣāḥ
Vocativeaśuśrūṣe aśuśrūṣe aśuśrūṣāḥ
Accusativeaśuśrūṣām aśuśrūṣe aśuśrūṣāḥ
Instrumentalaśuśrūṣayā aśuśrūṣābhyām aśuśrūṣābhiḥ
Dativeaśuśrūṣāyai aśuśrūṣābhyām aśuśrūṣābhyaḥ
Ablativeaśuśrūṣāyāḥ aśuśrūṣābhyām aśuśrūṣābhyaḥ
Genitiveaśuśrūṣāyāḥ aśuśrūṣayoḥ aśuśrūṣāṇām
Locativeaśuśrūṣāyām aśuśrūṣayoḥ aśuśrūṣāsu

Adverb -aśuśrūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria