सुबन्तावली ?अशूद्रोच्छिष्टिन्

Roma

पुमान्एकद्विबहु
प्रथमाअशूद्रोच्छिष्टी अशूद्रोच्छिष्टिनौ अशूद्रोच्छिष्टिनः
सम्बोधनम्अशूद्रोच्छिष्टिन् अशूद्रोच्छिष्टिनौ अशूद्रोच्छिष्टिनः
द्वितीयाअशूद्रोच्छिष्टिनम् अशूद्रोच्छिष्टिनौ अशूद्रोच्छिष्टिनः
तृतीयाअशूद्रोच्छिष्टिना अशूद्रोच्छिष्टिभ्याम् अशूद्रोच्छिष्टिभिः
चतुर्थीअशूद्रोच्छिष्टिने अशूद्रोच्छिष्टिभ्याम् अशूद्रोच्छिष्टिभ्यः
पञ्चमीअशूद्रोच्छिष्टिनः अशूद्रोच्छिष्टिभ्याम् अशूद्रोच्छिष्टिभ्यः
षष्ठीअशूद्रोच्छिष्टिनः अशूद्रोच्छिष्टिनोः अशूद्रोच्छिष्टिनाम्
सप्तमीअशूद्रोच्छिष्टिनि अशूद्रोच्छिष्टिनोः अशूद्रोच्छिष्टिषु

समास अशूद्रोच्छिष्टि

अव्यय ॰अशूद्रोच्छिष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria