Declension table of aśuddha

Deva

NeuterSingularDualPlural
Nominativeaśuddham aśuddhe aśuddhāni
Vocativeaśuddha aśuddhe aśuddhāni
Accusativeaśuddham aśuddhe aśuddhāni
Instrumentalaśuddhena aśuddhābhyām aśuddhaiḥ
Dativeaśuddhāya aśuddhābhyām aśuddhebhyaḥ
Ablativeaśuddhāt aśuddhābhyām aśuddhebhyaḥ
Genitiveaśuddhasya aśuddhayoḥ aśuddhānām
Locativeaśuddhe aśuddhayoḥ aśuddheṣu

Compound aśuddha -

Adverb -aśuddham -aśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria