Declension table of aśuddha

Deva

MasculineSingularDualPlural
Nominativeaśuddhaḥ aśuddhau aśuddhāḥ
Vocativeaśuddha aśuddhau aśuddhāḥ
Accusativeaśuddham aśuddhau aśuddhān
Instrumentalaśuddhena aśuddhābhyām aśuddhaiḥ aśuddhebhiḥ
Dativeaśuddhāya aśuddhābhyām aśuddhebhyaḥ
Ablativeaśuddhāt aśuddhābhyām aśuddhebhyaḥ
Genitiveaśuddhasya aśuddhayoḥ aśuddhānām
Locativeaśuddhe aśuddhayoḥ aśuddheṣu

Compound aśuddha -

Adverb -aśuddham -aśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria