Declension table of aśubha

Deva

MasculineSingularDualPlural
Nominativeaśubhaḥ aśubhau aśubhāḥ
Vocativeaśubha aśubhau aśubhāḥ
Accusativeaśubham aśubhau aśubhān
Instrumentalaśubhena aśubhābhyām aśubhaiḥ aśubhebhiḥ
Dativeaśubhāya aśubhābhyām aśubhebhyaḥ
Ablativeaśubhāt aśubhābhyām aśubhebhyaḥ
Genitiveaśubhasya aśubhayoḥ aśubhānām
Locativeaśubhe aśubhayoḥ aśubheṣu

Compound aśubha -

Adverb -aśubham -aśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria