Declension table of aśruvindumat

Deva

NeuterSingularDualPlural
Nominativeaśruvindumat aśruvindumantī aśruvindumatī aśruvindumanti
Vocativeaśruvindumat aśruvindumantī aśruvindumatī aśruvindumanti
Accusativeaśruvindumat aśruvindumantī aśruvindumatī aśruvindumanti
Instrumentalaśruvindumatā aśruvindumadbhyām aśruvindumadbhiḥ
Dativeaśruvindumate aśruvindumadbhyām aśruvindumadbhyaḥ
Ablativeaśruvindumataḥ aśruvindumadbhyām aśruvindumadbhyaḥ
Genitiveaśruvindumataḥ aśruvindumatoḥ aśruvindumatām
Locativeaśruvindumati aśruvindumatoḥ aśruvindumatsu

Adverb -aśruvindumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria