सुबन्तावली अश्रुविन्दुमत्

Roma

पुमान्एकद्विबहु
प्रथमाअश्रुविन्दुमान् अश्रुविन्दुमन्तौ अश्रुविन्दुमन्तः
सम्बोधनम्अश्रुविन्दुमन् अश्रुविन्दुमन्तौ अश्रुविन्दुमन्तः
द्वितीयाअश्रुविन्दुमन्तम् अश्रुविन्दुमन्तौ अश्रुविन्दुमतः
तृतीयाअश्रुविन्दुमता अश्रुविन्दुमद्भ्याम् अश्रुविन्दुमद्भिः
चतुर्थीअश्रुविन्दुमते अश्रुविन्दुमद्भ्याम् अश्रुविन्दुमद्भ्यः
पञ्चमीअश्रुविन्दुमतः अश्रुविन्दुमद्भ्याम् अश्रुविन्दुमद्भ्यः
षष्ठीअश्रुविन्दुमतः अश्रुविन्दुमतोः अश्रुविन्दुमताम्
सप्तमीअश्रुविन्दुमति अश्रुविन्दुमतोः अश्रुविन्दुमत्सु

समास अश्रुविन्दुमत्

अव्यय ॰अश्रुविन्दुमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria