Declension table of aśruvindumat

Deva

MasculineSingularDualPlural
Nominativeaśruvindumān aśruvindumantau aśruvindumantaḥ
Vocativeaśruvinduman aśruvindumantau aśruvindumantaḥ
Accusativeaśruvindumantam aśruvindumantau aśruvindumataḥ
Instrumentalaśruvindumatā aśruvindumadbhyām aśruvindumadbhiḥ
Dativeaśruvindumate aśruvindumadbhyām aśruvindumadbhyaḥ
Ablativeaśruvindumataḥ aśruvindumadbhyām aśruvindumadbhyaḥ
Genitiveaśruvindumataḥ aśruvindumatoḥ aśruvindumatām
Locativeaśruvindumati aśruvindumatoḥ aśruvindumatsu

Compound aśruvindumat -

Adverb -aśruvindumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria