Declension table of aśruvindu

Deva

MasculineSingularDualPlural
Nominativeaśruvinduḥ aśruvindū aśruvindavaḥ
Vocativeaśruvindo aśruvindū aśruvindavaḥ
Accusativeaśruvindum aśruvindū aśruvindūn
Instrumentalaśruvindunā aśruvindubhyām aśruvindubhiḥ
Dativeaśruvindave aśruvindubhyām aśruvindubhyaḥ
Ablativeaśruvindoḥ aśruvindubhyām aśruvindubhyaḥ
Genitiveaśruvindoḥ aśruvindvoḥ aśruvindūnām
Locativeaśruvindau aśruvindvoḥ aśruvinduṣu

Compound aśruvindu -

Adverb -aśruvindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria