Declension table of ?aśrutā

Deva

FeminineSingularDualPlural
Nominativeaśrutā aśrute aśrutāḥ
Vocativeaśrute aśrute aśrutāḥ
Accusativeaśrutām aśrute aśrutāḥ
Instrumentalaśrutayā aśrutābhyām aśrutābhiḥ
Dativeaśrutāyai aśrutābhyām aśrutābhyaḥ
Ablativeaśrutāyāḥ aśrutābhyām aśrutābhyaḥ
Genitiveaśrutāyāḥ aśrutayoḥ aśrutānām
Locativeaśrutāyām aśrutayoḥ aśrutāsu

Adverb -aśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria