सुबन्तावली ?अश्रुप्रवाह

Roma

पुमान्एकद्विबहु
प्रथमाअश्रुप्रवाहः अश्रुप्रवाहौ अश्रुप्रवाहाः
सम्बोधनम्अश्रुप्रवाह अश्रुप्रवाहौ अश्रुप्रवाहाः
द्वितीयाअश्रुप्रवाहम् अश्रुप्रवाहौ अश्रुप्रवाहान्
तृतीयाअश्रुप्रवाहेण अश्रुप्रवाहाभ्याम् अश्रुप्रवाहैः अश्रुप्रवाहेभिः
चतुर्थीअश्रुप्रवाहाय अश्रुप्रवाहाभ्याम् अश्रुप्रवाहेभ्यः
पञ्चमीअश्रुप्रवाहात् अश्रुप्रवाहाभ्याम् अश्रुप्रवाहेभ्यः
षष्ठीअश्रुप्रवाहस्य अश्रुप्रवाहयोः अश्रुप्रवाहाणाम्
सप्तमीअश्रुप्रवाहे अश्रुप्रवाहयोः अश्रुप्रवाहेषु

समास अश्रुप्रवाह

अव्यय ॰अश्रुप्रवाहम् ॰अश्रुप्रवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria