सुबन्तावली अश्रुप्लुतमुख

Roma

पुमान्एकद्विबहु
प्रथमाअश्रुप्लुतमुखः अश्रुप्लुतमुखौ अश्रुप्लुतमुखाः
सम्बोधनम्अश्रुप्लुतमुख अश्रुप्लुतमुखौ अश्रुप्लुतमुखाः
द्वितीयाअश्रुप्लुतमुखम् अश्रुप्लुतमुखौ अश्रुप्लुतमुखान्
तृतीयाअश्रुप्लुतमुखेन अश्रुप्लुतमुखाभ्याम् अश्रुप्लुतमुखैः अश्रुप्लुतमुखेभिः
चतुर्थीअश्रुप्लुतमुखाय अश्रुप्लुतमुखाभ्याम् अश्रुप्लुतमुखेभ्यः
पञ्चमीअश्रुप्लुतमुखात् अश्रुप्लुतमुखाभ्याम् अश्रुप्लुतमुखेभ्यः
षष्ठीअश्रुप्लुतमुखस्य अश्रुप्लुतमुखयोः अश्रुप्लुतमुखानाम्
सप्तमीअश्रुप्लुतमुखे अश्रुप्लुतमुखयोः अश्रुप्लुतमुखेषु

समास अश्रुप्लुतमुख

अव्यय ॰अश्रुप्लुतमुखम् ॰अश्रुप्लुतमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria