Declension table of ?aśruplutā

Deva

FeminineSingularDualPlural
Nominativeaśruplutā aśruplute aśruplutāḥ
Vocativeaśruplute aśruplute aśruplutāḥ
Accusativeaśruplutām aśruplute aśruplutāḥ
Instrumentalaśruplutayā aśruplutābhyām aśruplutābhiḥ
Dativeaśruplutāyai aśruplutābhyām aśruplutābhyaḥ
Ablativeaśruplutāyāḥ aśruplutābhyām aśruplutābhyaḥ
Genitiveaśruplutāyāḥ aśruplutayoḥ aśruplutānām
Locativeaśruplutāyām aśruplutayoḥ aśruplutāsu

Adverb -aśruplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria