सुबन्तावली ?अश्रुपरिप्लुताक्षा

Roma

स्त्रीएकद्विबहु
प्रथमाअश्रुपरिप्लुताक्षा अश्रुपरिप्लुताक्षे अश्रुपरिप्लुताक्षाः
सम्बोधनम्अश्रुपरिप्लुताक्षे अश्रुपरिप्लुताक्षे अश्रुपरिप्लुताक्षाः
द्वितीयाअश्रुपरिप्लुताक्षाम् अश्रुपरिप्लुताक्षे अश्रुपरिप्लुताक्षाः
तृतीयाअश्रुपरिप्लुताक्षया अश्रुपरिप्लुताक्षाभ्याम् अश्रुपरिप्लुताक्षाभिः
चतुर्थीअश्रुपरिप्लुताक्षायै अश्रुपरिप्लुताक्षाभ्याम् अश्रुपरिप्लुताक्षाभ्यः
पञ्चमीअश्रुपरिप्लुताक्षायाः अश्रुपरिप्लुताक्षाभ्याम् अश्रुपरिप्लुताक्षाभ्यः
षष्ठीअश्रुपरिप्लुताक्षायाः अश्रुपरिप्लुताक्षयोः अश्रुपरिप्लुताक्षाणाम्
सप्तमीअश्रुपरिप्लुताक्षायाम् अश्रुपरिप्लुताक्षयोः अश्रुपरिप्लुताक्षासु

अव्यय ॰अश्रुपरिप्लुताक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria