सुबन्तावली ?अश्रुपरिप्लुता

Roma

स्त्रीएकद्विबहु
प्रथमाअश्रुपरिप्लुता अश्रुपरिप्लुते अश्रुपरिप्लुताः
सम्बोधनम्अश्रुपरिप्लुते अश्रुपरिप्लुते अश्रुपरिप्लुताः
द्वितीयाअश्रुपरिप्लुताम् अश्रुपरिप्लुते अश्रुपरिप्लुताः
तृतीयाअश्रुपरिप्लुतया अश्रुपरिप्लुताभ्याम् अश्रुपरिप्लुताभिः
चतुर्थीअश्रुपरिप्लुतायै अश्रुपरिप्लुताभ्याम् अश्रुपरिप्लुताभ्यः
पञ्चमीअश्रुपरिप्लुतायाः अश्रुपरिप्लुताभ्याम् अश्रुपरिप्लुताभ्यः
षष्ठीअश्रुपरिप्लुतायाः अश्रुपरिप्लुतयोः अश्रुपरिप्लुतानाम्
सप्तमीअश्रुपरिप्लुतायाम् अश्रुपरिप्लुतयोः अश्रुपरिप्लुतासु

अव्यय ॰अश्रुपरिप्लुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria