Declension table of ?aśrukaṇṭhyā

Deva

FeminineSingularDualPlural
Nominativeaśrukaṇṭhyā aśrukaṇṭhye aśrukaṇṭhyāḥ
Vocativeaśrukaṇṭhye aśrukaṇṭhye aśrukaṇṭhyāḥ
Accusativeaśrukaṇṭhyām aśrukaṇṭhye aśrukaṇṭhyāḥ
Instrumentalaśrukaṇṭhyayā aśrukaṇṭhyābhyām aśrukaṇṭhyābhiḥ
Dativeaśrukaṇṭhyāyai aśrukaṇṭhyābhyām aśrukaṇṭhyābhyaḥ
Ablativeaśrukaṇṭhyāyāḥ aśrukaṇṭhyābhyām aśrukaṇṭhyābhyaḥ
Genitiveaśrukaṇṭhyāyāḥ aśrukaṇṭhyayoḥ aśrukaṇṭhyānām
Locativeaśrukaṇṭhyāyām aśrukaṇṭhyayoḥ aśrukaṇṭhyāsu

Adverb -aśrukaṇṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria