Declension table of aśrukaṇṭhya

Deva

MasculineSingularDualPlural
Nominativeaśrukaṇṭhyaḥ aśrukaṇṭhyau aśrukaṇṭhyāḥ
Vocativeaśrukaṇṭhya aśrukaṇṭhyau aśrukaṇṭhyāḥ
Accusativeaśrukaṇṭhyam aśrukaṇṭhyau aśrukaṇṭhyān
Instrumentalaśrukaṇṭhyena aśrukaṇṭhyābhyām aśrukaṇṭhyaiḥ aśrukaṇṭhyebhiḥ
Dativeaśrukaṇṭhyāya aśrukaṇṭhyābhyām aśrukaṇṭhyebhyaḥ
Ablativeaśrukaṇṭhyāt aśrukaṇṭhyābhyām aśrukaṇṭhyebhyaḥ
Genitiveaśrukaṇṭhyasya aśrukaṇṭhyayoḥ aśrukaṇṭhyānām
Locativeaśrukaṇṭhye aśrukaṇṭhyayoḥ aśrukaṇṭhyeṣu

Compound aśrukaṇṭhya -

Adverb -aśrukaṇṭhyam -aśrukaṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria