Declension table of aśrukaṇṭha

Deva

NeuterSingularDualPlural
Nominativeaśrukaṇṭham aśrukaṇṭhe aśrukaṇṭhāni
Vocativeaśrukaṇṭha aśrukaṇṭhe aśrukaṇṭhāni
Accusativeaśrukaṇṭham aśrukaṇṭhe aśrukaṇṭhāni
Instrumentalaśrukaṇṭhena aśrukaṇṭhābhyām aśrukaṇṭhaiḥ
Dativeaśrukaṇṭhāya aśrukaṇṭhābhyām aśrukaṇṭhebhyaḥ
Ablativeaśrukaṇṭhāt aśrukaṇṭhābhyām aśrukaṇṭhebhyaḥ
Genitiveaśrukaṇṭhasya aśrukaṇṭhayoḥ aśrukaṇṭhānām
Locativeaśrukaṇṭhe aśrukaṇṭhayoḥ aśrukaṇṭheṣu

Compound aśrukaṇṭha -

Adverb -aśrukaṇṭham -aśrukaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria