Declension table of aśrukaṇṭha

Deva

MasculineSingularDualPlural
Nominativeaśrukaṇṭhaḥ aśrukaṇṭhau aśrukaṇṭhāḥ
Vocativeaśrukaṇṭha aśrukaṇṭhau aśrukaṇṭhāḥ
Accusativeaśrukaṇṭham aśrukaṇṭhau aśrukaṇṭhān
Instrumentalaśrukaṇṭhena aśrukaṇṭhābhyām aśrukaṇṭhaiḥ aśrukaṇṭhebhiḥ
Dativeaśrukaṇṭhāya aśrukaṇṭhābhyām aśrukaṇṭhebhyaḥ
Ablativeaśrukaṇṭhāt aśrukaṇṭhābhyām aśrukaṇṭhebhyaḥ
Genitiveaśrukaṇṭhasya aśrukaṇṭhayoḥ aśrukaṇṭhānām
Locativeaśrukaṇṭhe aśrukaṇṭhayoḥ aśrukaṇṭheṣu

Compound aśrukaṇṭha -

Adverb -aśrukaṇṭham -aśrukaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria