Declension table of ?aśritā

Deva

FeminineSingularDualPlural
Nominativeaśritā aśrite aśritāḥ
Vocativeaśrite aśrite aśritāḥ
Accusativeaśritām aśrite aśritāḥ
Instrumentalaśritayā aśritābhyām aśritābhiḥ
Dativeaśritāyai aśritābhyām aśritābhyaḥ
Ablativeaśritāyāḥ aśritābhyām aśritābhyaḥ
Genitiveaśritāyāḥ aśritayoḥ aśritānām
Locativeaśritāyām aśritayoḥ aśritāsu

Adverb -aśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria