Declension table of aśrapa

Deva

NeuterSingularDualPlural
Nominativeaśrapam aśrape aśrapāṇi
Vocativeaśrapa aśrape aśrapāṇi
Accusativeaśrapam aśrape aśrapāṇi
Instrumentalaśrapeṇa aśrapābhyām aśrapaiḥ
Dativeaśrapāya aśrapābhyām aśrapebhyaḥ
Ablativeaśrapāt aśrapābhyām aśrapebhyaḥ
Genitiveaśrapasya aśrapayoḥ aśrapāṇām
Locativeaśrape aśrapayoḥ aśrapeṣu

Compound aśrapa -

Adverb -aśrapam -aśrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria