Declension table of aśrapa

Deva

MasculineSingularDualPlural
Nominativeaśrapaḥ aśrapau aśrapāḥ
Vocativeaśrapa aśrapau aśrapāḥ
Accusativeaśrapam aśrapau aśrapān
Instrumentalaśrapeṇa aśrapābhyām aśrapaiḥ aśrapebhiḥ
Dativeaśrapāya aśrapābhyām aśrapebhyaḥ
Ablativeaśrapāt aśrapābhyām aśrapebhyaḥ
Genitiveaśrapasya aśrapayoḥ aśrapāṇām
Locativeaśrape aśrapayoḥ aśrapeṣu

Compound aśrapa -

Adverb -aśrapam -aśrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria