Declension table of aśraddha

Deva

NeuterSingularDualPlural
Nominativeaśraddham aśraddhe aśraddhāni
Vocativeaśraddha aśraddhe aśraddhāni
Accusativeaśraddham aśraddhe aśraddhāni
Instrumentalaśraddhena aśraddhābhyām aśraddhaiḥ
Dativeaśraddhāya aśraddhābhyām aśraddhebhyaḥ
Ablativeaśraddhāt aśraddhābhyām aśraddhebhyaḥ
Genitiveaśraddhasya aśraddhayoḥ aśraddhānām
Locativeaśraddhe aśraddhayoḥ aśraddheṣu

Compound aśraddha -

Adverb -aśraddham -aśraddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria