Declension table of aśraddha

Deva

MasculineSingularDualPlural
Nominativeaśraddhaḥ aśraddhau aśraddhāḥ
Vocativeaśraddha aśraddhau aśraddhāḥ
Accusativeaśraddham aśraddhau aśraddhān
Instrumentalaśraddhena aśraddhābhyām aśraddhaiḥ aśraddhebhiḥ
Dativeaśraddhāya aśraddhābhyām aśraddhebhyaḥ
Ablativeaśraddhāt aśraddhābhyām aśraddhebhyaḥ
Genitiveaśraddhasya aśraddhayoḥ aśraddhānām
Locativeaśraddhe aśraddhayoḥ aśraddheṣu

Compound aśraddha -

Adverb -aśraddham -aśraddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria