Declension table of ?aśrāddhabhoginī

Deva

FeminineSingularDualPlural
Nominativeaśrāddhabhoginī aśrāddhabhoginyau aśrāddhabhoginyaḥ
Vocativeaśrāddhabhogini aśrāddhabhoginyau aśrāddhabhoginyaḥ
Accusativeaśrāddhabhoginīm aśrāddhabhoginyau aśrāddhabhoginīḥ
Instrumentalaśrāddhabhoginyā aśrāddhabhoginībhyām aśrāddhabhoginībhiḥ
Dativeaśrāddhabhoginyai aśrāddhabhoginībhyām aśrāddhabhoginībhyaḥ
Ablativeaśrāddhabhoginyāḥ aśrāddhabhoginībhyām aśrāddhabhoginībhyaḥ
Genitiveaśrāddhabhoginyāḥ aśrāddhabhoginyoḥ aśrāddhabhoginīnām
Locativeaśrāddhabhoginyām aśrāddhabhoginyoḥ aśrāddhabhoginīṣu

Compound aśrāddhabhogini - aśrāddhabhoginī -

Adverb -aśrāddhabhogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria