सुबन्तावली अश्राद्धभोगिन्

Roma

पुमान्एकद्विबहु
प्रथमाअश्राद्धभोगी अश्राद्धभोगिनौ अश्राद्धभोगिनः
सम्बोधनम्अश्राद्धभोगिन् अश्राद्धभोगिनौ अश्राद्धभोगिनः
द्वितीयाअश्राद्धभोगिनम् अश्राद्धभोगिनौ अश्राद्धभोगिनः
तृतीयाअश्राद्धभोगिना अश्राद्धभोगिभ्याम् अश्राद्धभोगिभिः
चतुर्थीअश्राद्धभोगिने अश्राद्धभोगिभ्याम् अश्राद्धभोगिभ्यः
पञ्चमीअश्राद्धभोगिनः अश्राद्धभोगिभ्याम् अश्राद्धभोगिभ्यः
षष्ठीअश्राद्धभोगिनः अश्राद्धभोगिनोः अश्राद्धभोगिनाम्
सप्तमीअश्राद्धभोगिनि अश्राद्धभोगिनोः अश्राद्धभोगिषु

समास अश्राद्धभोगि

अव्यय ॰अश्राद्धभोगि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria