Declension table of aśrāddhabhogin

Deva

MasculineSingularDualPlural
Nominativeaśrāddhabhogī aśrāddhabhoginau aśrāddhabhoginaḥ
Vocativeaśrāddhabhogin aśrāddhabhoginau aśrāddhabhoginaḥ
Accusativeaśrāddhabhoginam aśrāddhabhoginau aśrāddhabhoginaḥ
Instrumentalaśrāddhabhoginā aśrāddhabhogibhyām aśrāddhabhogibhiḥ
Dativeaśrāddhabhogine aśrāddhabhogibhyām aśrāddhabhogibhyaḥ
Ablativeaśrāddhabhoginaḥ aśrāddhabhogibhyām aśrāddhabhogibhyaḥ
Genitiveaśrāddhabhoginaḥ aśrāddhabhoginoḥ aśrāddhabhoginām
Locativeaśrāddhabhogini aśrāddhabhoginoḥ aśrāddhabhogiṣu

Compound aśrāddhabhogi -

Adverb -aśrāddhabhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria