Declension table of aśokavana

Deva

NeuterSingularDualPlural
Nominativeaśokavanam aśokavane aśokavanāni
Vocativeaśokavana aśokavane aśokavanāni
Accusativeaśokavanam aśokavane aśokavanāni
Instrumentalaśokavanena aśokavanābhyām aśokavanaiḥ
Dativeaśokavanāya aśokavanābhyām aśokavanebhyaḥ
Ablativeaśokavanāt aśokavanābhyām aśokavanebhyaḥ
Genitiveaśokavanasya aśokavanayoḥ aśokavanānām
Locativeaśokavane aśokavanayoḥ aśokavaneṣu

Compound aśokavana -

Adverb -aśokavanam -aśokavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria