Declension table of aśokāvadāna

Deva

NeuterSingularDualPlural
Nominativeaśokāvadānam aśokāvadāne aśokāvadānāni
Vocativeaśokāvadāna aśokāvadāne aśokāvadānāni
Accusativeaśokāvadānam aśokāvadāne aśokāvadānāni
Instrumentalaśokāvadānena aśokāvadānābhyām aśokāvadānaiḥ
Dativeaśokāvadānāya aśokāvadānābhyām aśokāvadānebhyaḥ
Ablativeaśokāvadānāt aśokāvadānābhyām aśokāvadānebhyaḥ
Genitiveaśokāvadānasya aśokāvadānayoḥ aśokāvadānānām
Locativeaśokāvadāne aśokāvadānayoḥ aśokāvadāneṣu

Compound aśokāvadāna -

Adverb -aśokāvadānam -aśokāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria