Declension table of aśnītapibatā

Deva

FeminineSingularDualPlural
Nominativeaśnītapibatā aśnītapibate aśnītapibatāḥ
Vocativeaśnītapibate aśnītapibate aśnītapibatāḥ
Accusativeaśnītapibatām aśnītapibate aśnītapibatāḥ
Instrumentalaśnītapibatayā aśnītapibatābhyām aśnītapibatābhiḥ
Dativeaśnītapibatāyai aśnītapibatābhyām aśnītapibatābhyaḥ
Ablativeaśnītapibatāyāḥ aśnītapibatābhyām aśnītapibatābhyaḥ
Genitiveaśnītapibatāyāḥ aśnītapibatayoḥ aśnītapibatānām
Locativeaśnītapibatāyām aśnītapibatayoḥ aśnītapibatāsu

Adverb -aśnītapibatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria