Declension table of aśnat

Deva

NeuterSingularDualPlural
Nominativeaśnat aśnantī aśnatī aśnanti
Vocativeaśnat aśnantī aśnatī aśnanti
Accusativeaśnat aśnantī aśnatī aśnanti
Instrumentalaśnatā aśnadbhyām aśnadbhiḥ
Dativeaśnate aśnadbhyām aśnadbhyaḥ
Ablativeaśnataḥ aśnadbhyām aśnadbhyaḥ
Genitiveaśnataḥ aśnatoḥ aśnatām
Locativeaśnati aśnatoḥ aśnatsu

Adverb -aśnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria