Declension table of ?aśmavatī

Deva

FeminineSingularDualPlural
Nominativeaśmavatī aśmavatyau aśmavatyaḥ
Vocativeaśmavati aśmavatyau aśmavatyaḥ
Accusativeaśmavatīm aśmavatyau aśmavatīḥ
Instrumentalaśmavatyā aśmavatībhyām aśmavatībhiḥ
Dativeaśmavatyai aśmavatībhyām aśmavatībhyaḥ
Ablativeaśmavatyāḥ aśmavatībhyām aśmavatībhyaḥ
Genitiveaśmavatyāḥ aśmavatyoḥ aśmavatīnām
Locativeaśmavatyām aśmavatyoḥ aśmavatīṣu

Compound aśmavati - aśmavatī -

Adverb -aśmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria