Declension table of aślīlatā

Deva

FeminineSingularDualPlural
Nominativeaślīlatā aślīlate aślīlatāḥ
Vocativeaślīlate aślīlate aślīlatāḥ
Accusativeaślīlatām aślīlate aślīlatāḥ
Instrumentalaślīlatayā aślīlatābhyām aślīlatābhiḥ
Dativeaślīlatāyai aślīlatābhyām aślīlatābhyaḥ
Ablativeaślīlatāyāḥ aślīlatābhyām aślīlatābhyaḥ
Genitiveaślīlatāyāḥ aślīlatayoḥ aślīlatānām
Locativeaślīlatāyām aślīlatayoḥ aślīlatāsu

Adverb -aślīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria