सुबन्तावली ?अशिशिररश्मि

Roma

पुमान्एकद्विबहु
प्रथमाअशिशिररश्मिः अशिशिररश्मी अशिशिररश्मयः
सम्बोधनम्अशिशिररश्मे अशिशिररश्मी अशिशिररश्मयः
द्वितीयाअशिशिररश्मिम् अशिशिररश्मी अशिशिररश्मीन्
तृतीयाअशिशिररश्मिना अशिशिररश्मिभ्याम् अशिशिररश्मिभिः
चतुर्थीअशिशिररश्मये अशिशिररश्मिभ्याम् अशिशिररश्मिभ्यः
पञ्चमीअशिशिररश्मेः अशिशिररश्मिभ्याम् अशिशिररश्मिभ्यः
षष्ठीअशिशिररश्मेः अशिशिररश्म्योः अशिशिररश्मीनाम्
सप्तमीअशिशिररश्मौ अशिशिररश्म्योः अशिशिररश्मिषु

समास अशिशिररश्मि

अव्यय ॰अशिशिररश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria