Declension table of ?aśitavya

Deva

MasculineSingularDualPlural
Nominativeaśitavyaḥ aśitavyau aśitavyāḥ
Vocativeaśitavya aśitavyau aśitavyāḥ
Accusativeaśitavyam aśitavyau aśitavyān
Instrumentalaśitavyena aśitavyābhyām aśitavyaiḥ aśitavyebhiḥ
Dativeaśitavyāya aśitavyābhyām aśitavyebhyaḥ
Ablativeaśitavyāt aśitavyābhyām aśitavyebhyaḥ
Genitiveaśitavyasya aśitavyayoḥ aśitavyānām
Locativeaśitavye aśitavyayoḥ aśitavyeṣu

Compound aśitavya -

Adverb -aśitavyam -aśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria