Declension table of ?aśitavatī

Deva

FeminineSingularDualPlural
Nominativeaśitavatī aśitavatyau aśitavatyaḥ
Vocativeaśitavati aśitavatyau aśitavatyaḥ
Accusativeaśitavatīm aśitavatyau aśitavatīḥ
Instrumentalaśitavatyā aśitavatībhyām aśitavatībhiḥ
Dativeaśitavatyai aśitavatībhyām aśitavatībhyaḥ
Ablativeaśitavatyāḥ aśitavatībhyām aśitavatībhyaḥ
Genitiveaśitavatyāḥ aśitavatyoḥ aśitavatīnām
Locativeaśitavatyām aśitavatyoḥ aśitavatīṣu

Compound aśitavati - aśitavatī -

Adverb -aśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria