Declension table of ?aśitavat

Deva

MasculineSingularDualPlural
Nominativeaśitavān aśitavantau aśitavantaḥ
Vocativeaśitavan aśitavantau aśitavantaḥ
Accusativeaśitavantam aśitavantau aśitavataḥ
Instrumentalaśitavatā aśitavadbhyām aśitavadbhiḥ
Dativeaśitavate aśitavadbhyām aśitavadbhyaḥ
Ablativeaśitavataḥ aśitavadbhyām aśitavadbhyaḥ
Genitiveaśitavataḥ aśitavatoḥ aśitavatām
Locativeaśitavati aśitavatoḥ aśitavatsu

Compound aśitavat -

Adverb -aśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria