Declension table of aśita

Deva

NeuterSingularDualPlural
Nominativeaśitam aśite aśitāni
Vocativeaśita aśite aśitāni
Accusativeaśitam aśite aśitāni
Instrumentalaśitena aśitābhyām aśitaiḥ
Dativeaśitāya aśitābhyām aśitebhyaḥ
Ablativeaśitāt aśitābhyām aśitebhyaḥ
Genitiveaśitasya aśitayoḥ aśitānām
Locativeaśite aśitayoḥ aśiteṣu

Compound aśita -

Adverb -aśitam -aśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria