Declension table of ?aśira

Deva

MasculineSingularDualPlural
Nominativeaśiraḥ aśirau aśirāḥ
Vocativeaśira aśirau aśirāḥ
Accusativeaśiram aśirau aśirān
Instrumentalaśireṇa aśirābhyām aśiraiḥ aśirebhiḥ
Dativeaśirāya aśirābhyām aśirebhyaḥ
Ablativeaśirāt aśirābhyām aśirebhyaḥ
Genitiveaśirasya aśirayoḥ aśirāṇām
Locativeaśire aśirayoḥ aśireṣu

Compound aśira -

Adverb -aśiram -aśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria