Declension table of ?aśītitamī

Deva

FeminineSingularDualPlural
Nominativeaśītitamī aśītitamyau aśītitamyaḥ
Vocativeaśītitami aśītitamyau aśītitamyaḥ
Accusativeaśītitamīm aśītitamyau aśītitamīḥ
Instrumentalaśītitamyā aśītitamībhyām aśītitamībhiḥ
Dativeaśītitamyai aśītitamībhyām aśītitamībhyaḥ
Ablativeaśītitamyāḥ aśītitamībhyām aśītitamībhyaḥ
Genitiveaśītitamyāḥ aśītitamyoḥ aśītitamīnām
Locativeaśītitamyām aśītitamyoḥ aśītitamīṣu

Compound aśītitami - aśītitamī -

Adverb -aśītitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria