Declension table of aśītitama

Deva

NeuterSingularDualPlural
Nominativeaśītitamam aśītitame aśītitamāni
Vocativeaśītitama aśītitame aśītitamāni
Accusativeaśītitamam aśītitame aśītitamāni
Instrumentalaśītitamena aśītitamābhyām aśītitamaiḥ
Dativeaśītitamāya aśītitamābhyām aśītitamebhyaḥ
Ablativeaśītitamāt aśītitamābhyām aśītitamebhyaḥ
Genitiveaśītitamasya aśītitamayoḥ aśītitamānām
Locativeaśītitame aśītitamayoḥ aśītitameṣu

Compound aśītitama -

Adverb -aśītitamam -aśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria