Declension table of aśīla

Deva

NeuterSingularDualPlural
Nominativeaśīlam aśīle aśīlāni
Vocativeaśīla aśīle aśīlāni
Accusativeaśīlam aśīle aśīlāni
Instrumentalaśīlena aśīlābhyām aśīlaiḥ
Dativeaśīlāya aśīlābhyām aśīlebhyaḥ
Ablativeaśīlāt aśīlābhyām aśīlebhyaḥ
Genitiveaśīlasya aśīlayoḥ aśīlānām
Locativeaśīle aśīlayoḥ aśīleṣu

Compound aśīla -

Adverb -aśīlam -aśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria