Declension table of ?aśiṣyat

Deva

NeuterSingularDualPlural
Nominativeaśiṣyat aśiṣyantī aśiṣyatī aśiṣyanti
Vocativeaśiṣyat aśiṣyantī aśiṣyatī aśiṣyanti
Accusativeaśiṣyat aśiṣyantī aśiṣyatī aśiṣyanti
Instrumentalaśiṣyatā aśiṣyadbhyām aśiṣyadbhiḥ
Dativeaśiṣyate aśiṣyadbhyām aśiṣyadbhyaḥ
Ablativeaśiṣyataḥ aśiṣyadbhyām aśiṣyadbhyaḥ
Genitiveaśiṣyataḥ aśiṣyatoḥ aśiṣyatām
Locativeaśiṣyati aśiṣyatoḥ aśiṣyatsu

Adverb -aśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria