Declension table of ?aśiṣyat

Deva

MasculineSingularDualPlural
Nominativeaśiṣyan aśiṣyantau aśiṣyantaḥ
Vocativeaśiṣyan aśiṣyantau aśiṣyantaḥ
Accusativeaśiṣyantam aśiṣyantau aśiṣyataḥ
Instrumentalaśiṣyatā aśiṣyadbhyām aśiṣyadbhiḥ
Dativeaśiṣyate aśiṣyadbhyām aśiṣyadbhyaḥ
Ablativeaśiṣyataḥ aśiṣyadbhyām aśiṣyadbhyaḥ
Genitiveaśiṣyataḥ aśiṣyatoḥ aśiṣyatām
Locativeaśiṣyati aśiṣyatoḥ aśiṣyatsu

Compound aśiṣyat -

Adverb -aśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria