Declension table of ?aśiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaśiṣyantī aśiṣyantyau aśiṣyantyaḥ
Vocativeaśiṣyanti aśiṣyantyau aśiṣyantyaḥ
Accusativeaśiṣyantīm aśiṣyantyau aśiṣyantīḥ
Instrumentalaśiṣyantyā aśiṣyantībhyām aśiṣyantībhiḥ
Dativeaśiṣyantyai aśiṣyantībhyām aśiṣyantībhyaḥ
Ablativeaśiṣyantyāḥ aśiṣyantībhyām aśiṣyantībhyaḥ
Genitiveaśiṣyantyāḥ aśiṣyantyoḥ aśiṣyantīnām
Locativeaśiṣyantyām aśiṣyantyoḥ aśiṣyantīṣu

Compound aśiṣyanti - aśiṣyantī -

Adverb -aśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria