Declension table of aśiṣya

Deva

MasculineSingularDualPlural
Nominativeaśiṣyaḥ aśiṣyau aśiṣyāḥ
Vocativeaśiṣya aśiṣyau aśiṣyāḥ
Accusativeaśiṣyam aśiṣyau aśiṣyān
Instrumentalaśiṣyeṇa aśiṣyābhyām aśiṣyaiḥ aśiṣyebhiḥ
Dativeaśiṣyāya aśiṣyābhyām aśiṣyebhyaḥ
Ablativeaśiṣyāt aśiṣyābhyām aśiṣyebhyaḥ
Genitiveaśiṣyasya aśiṣyayoḥ aśiṣyāṇām
Locativeaśiṣye aśiṣyayoḥ aśiṣyeṣu

Compound aśiṣya -

Adverb -aśiṣyam -aśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria