Declension table of aśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeaśiṣṭam aśiṣṭe aśiṣṭāni
Vocativeaśiṣṭa aśiṣṭe aśiṣṭāni
Accusativeaśiṣṭam aśiṣṭe aśiṣṭāni
Instrumentalaśiṣṭena aśiṣṭābhyām aśiṣṭaiḥ
Dativeaśiṣṭāya aśiṣṭābhyām aśiṣṭebhyaḥ
Ablativeaśiṣṭāt aśiṣṭābhyām aśiṣṭebhyaḥ
Genitiveaśiṣṭasya aśiṣṭayoḥ aśiṣṭānām
Locativeaśiṣṭe aśiṣṭayoḥ aśiṣṭeṣu

Compound aśiṣṭa -

Adverb -aśiṣṭam -aśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria