Declension table of aśeṣa

Deva

NeuterSingularDualPlural
Nominativeaśeṣam aśeṣe aśeṣāṇi
Vocativeaśeṣa aśeṣe aśeṣāṇi
Accusativeaśeṣam aśeṣe aśeṣāṇi
Instrumentalaśeṣeṇa aśeṣābhyām aśeṣaiḥ
Dativeaśeṣāya aśeṣābhyām aśeṣebhyaḥ
Ablativeaśeṣāt aśeṣābhyām aśeṣebhyaḥ
Genitiveaśeṣasya aśeṣayoḥ aśeṣāṇām
Locativeaśeṣe aśeṣayoḥ aśeṣeṣu

Compound aśeṣa -

Adverb -aśeṣam -aśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria