Declension table of aśeṣa

Deva

MasculineSingularDualPlural
Nominativeaśeṣaḥ aśeṣau aśeṣāḥ
Vocativeaśeṣa aśeṣau aśeṣāḥ
Accusativeaśeṣam aśeṣau aśeṣān
Instrumentalaśeṣeṇa aśeṣābhyām aśeṣaiḥ aśeṣebhiḥ
Dativeaśeṣāya aśeṣābhyām aśeṣebhyaḥ
Ablativeaśeṣāt aśeṣābhyām aśeṣebhyaḥ
Genitiveaśeṣasya aśeṣayoḥ aśeṣāṇām
Locativeaśeṣe aśeṣayoḥ aśeṣeṣu

Compound aśeṣa -

Adverb -aśeṣam -aśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria